गयत्री

agni

BACK TO BERGAIGNE

I,58,4
vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ ǀ
tṛṣu yadagne vanino vṛṣāyase kṛṣṇam ta ema ruśadūrme ajara ǁ


Wind-driven [vāta-jūtaḥ ] easily [vṛthā] many-noised [tuvi-svaniḥ] {he} spreads [tiṣṭhate] among trunks [ataseṣu] by tongues of flames-[juhūbhiḥ]-sickles [sṛṇyā], when [yat] quickly [tṛṣu], O Agni [agne], thou becomest the bull [ vṛṣa-yase ] of the forest (of life) [vaninaḥ], thy [te] advance [ema] {is} black [14], O having luminous waves [ ruśat-ūrme], O ageless [ajara].

IV,7,9
kṛṣṇam ta ema ruśataḥ puro bhāścariṣṇvarcirvapuṣāmidekam ǀ
yadapravītā dadhate ha garbham sadyaścijjāto bhavasīdu dūtaḥ ǁ

IV,7,11

tṛṣu yadannā tṛṣuṇā vavakṣa tṛṣum dūtam kṛṇute yahvo agniḥ ǀ
vātasya meḷim sacate nijūrvannāśum na vājayate hinve arvā ǁ

V, 7, 7
sa hi ṣmā dhanvākṣitam dātā na dātyā paśuḥ ǀ
hiriśmaśruḥ śucidannṛbhuranibhṛṣṭataviṣiḥ ǁ

VI, 3, 4
tigmam cidema mahi varpo asya bhasadaśvo na yamasāna āsā ǀ
vijehamānaḥ paraśurna jihvām dravirna drāvayati dāru dhakṣat ǁ

VI, 60, 11
ya iddha āvivāsati sumnamindrasya martyaḥ ǀ
dyumnāya sutarā apaḥ ǁ

VII, 8, 2

ayamu ṣya sumahām̐ avedi hotā mandro manuṣo yahvo agniḥ ǀ
vi bhā akaḥ sasṛjānaḥ pṛthivyām kṛṣṇapaviroṣadhībhirvavakṣe ǁ

VIII, 49, 7

yaddha nūnam yadvā yajñe yadvā pṛthivyāmadhi ǀ
ato no yajñamāśubhirmahemata ugra ugrebhirā gahi ǁ

X, 27, 18
vi krośanāso viṣvañca āyanpacāti nemo nahi pakṣadardhaḥ ǀ
ayam me devaḥ savitā tadāha drvanna idvanavatsarpirannaḥ ǁ

BACK TO BERGAIGNE